Ⅰ viśvāsa āśaṁsitānāṁ niścayaḥ, adr̥śyānāṁ viṣayāṇāṁ darśanaṁ bhavati|
Ⅱ tēna viśvāsēna prāñcō lōkāḥ prāmāṇyaṁ prāptavantaḥ|
Ⅲ aparam īśvarasya vākyēna jagantyasr̥jyanta, dr̥ṣṭavastūni ca pratyakṣavastubhyō nōdapadyantaitad vayaṁ viśvāsēna budhyāmahē|
Ⅳ viśvāsēna hābil īśvaramuddiśya kābilaḥ śrēṣṭhaṁ balidānaṁ kr̥tavān tasmāccēśvarēṇa tasya dānānyadhi pramāṇē dattē sa dhārmmika ityasya pramāṇaṁ labdhavān tēna viśvāsēna ca sa mr̥taḥ san adyāpi bhāṣatē|
Ⅴ viśvāsēna hanōk yathā mr̥tyuṁ na paśyēt tathā lōkāntaraṁ nītaḥ, tasyōddēśaśca kēnāpi na prāpi yata īśvarastaṁ lōkāntaraṁ nītavān, tatpramāṇamidaṁ tasya lōkāntarīkaraṇāt pūrvvaṁ sa īśvarāya rōcitavān iti pramāṇaṁ prāptavān|
Ⅵ kintu viśvāsaṁ vinā kō'pīśvarāya rōcituṁ na śaknōti yata īśvarō'sti svānvēṣilōkēbhyaḥ puraskāraṁ dadāti cētikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|
Ⅶ aparaṁ tadānīṁ yānyadr̥śyānyāsan tānīśvarēṇādiṣṭaḥ san nōhō viśvāsēna bhītvā svaparijanānāṁ rakṣārthaṁ pōtaṁ nirmmitavān tēna ca jagajjanānāṁ dōṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|
Ⅷ viśvāsēnēbrāhīm āhūtaḥ san ājñāṁ gr̥hītvā yasya sthānasyādhikārastēna prāptavyastat sthānaṁ prasthitavān kintu prasthānasamayē kka yāmīti nājānāt|
Ⅸ viśvāsēna sa pratijñātē dēśē paradēśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat|
Ⅹ yasmāt sa īśvarēṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|
Ⅺ aparañca viśvāsēna sārā vayōtikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata|
Ⅻ tatō hētō rmr̥takalpād ēkasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lōkā utpēdirē|
ⅩⅢ ētē sarvvē pratijñāyāḥ phalānyaprāpya kēvalaṁ dūrāt tāni nirīkṣya vanditvā ca, pr̥thivyāṁ vayaṁ vidēśinaḥ pravāsinaścāsmaha iti svīkr̥tya viśvāsēna prāṇān tatyajuḥ|
ⅩⅣ yē tu janā itthaṁ kathayanti taiḥ paitr̥kadēśō 'smābhiranviṣyata iti prakāśyatē|
ⅩⅤ tē yasmād dēśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta|
ⅩⅥ kintu tē sarvvōtkr̥ṣṭam arthataḥ svargīyaṁ dēśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānastēṣām īśvara iti nāma gr̥hītavān yataḥ sa tēṣāṁ kr̥tē nagaramēkaṁ saṁsthāpitavān|
ⅩⅦ aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāsēnēshākam utsasarja,
ⅩⅧ vastuta ishāki tava vaṁśō vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|
ⅩⅨ yata īśvarō mr̥tānapyutthāpayituṁ śaknōtīti sa mēnē tasmāt sa upamārūpaṁ taṁ lēbhē|
ⅩⅩ aparam ishāk viśvāsēna yākūb ēṣāvē ca bhāviviṣayānadhyāśiṣaṁ dadau|
ⅩⅪ aparaṁ yākūb maraṇakālē viśvāsēna yūṣaphaḥ putrayōrēkaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāgē samālambya praṇanāma ca|
ⅩⅫ aparaṁ yūṣaph caramakālē viśvāsēnēsrāyēlvaṁśīyānāṁ misaradēśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādidēśa|
ⅩⅩⅢ navajātō mūsāśca viśvāsāt trāीn māsān svapitr̥bhyām agōpyata yatastau svaśiśuṁ paramasundaraṁ dr̥ṣṭavantau rājājñāñca na śaṅkitavantau|
ⅩⅩⅣ aparaṁ vayaḥprāptō mūsā viśvāsāt phirauṇō dauhitra iti nāma nāṅgīcakāra|
ⅩⅩⅤ yataḥ sa kṣaṇikāt pāpajasukhabhōgād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhōgaṁ vavrē|
ⅩⅩⅥ tathā misaradēśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mēnē yatō hētōḥ sa puraskāradānam apaikṣata|
ⅩⅩⅦ aparaṁ sa viśvāsēna rājñaḥ krōdhāt na bhītvā misaradēśaṁ paritatyāja, yatastēnādr̥śyaṁ vīkṣamāṇēnēva dhairyyam ālambi|
ⅩⅩⅧ aparaṁ prathamajātānāṁ hantā yat svīyalōkān na spr̥śēt tadarthaṁ sa viśvāsēna nistāraparvvīyabalicchēdanaṁ rudhirasēcanañcānuṣṭhitāvān|
ⅩⅩⅨ aparaṁ tē viśvāsāt sthalēnēva sūphsāgarēṇa jagmuḥ kintu misrīyalōkāstat karttum upakramya tōyēṣu mamajjuḥ|
ⅩⅩⅩ aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhōḥ prācīrasya pradakṣiṇē kr̥tē tat nipapāta|
ⅩⅩⅪ viśvāsād rāhabnāmikā vēśyāpi prītyā cārān anugr̥hyāviśvāsibhiḥ sārddhaṁ na vinanāśa|
ⅩⅩⅫ adhikaṁ kiṁ kathayiṣyāmi? gidiyōnō bārakaḥ śimśōnō yiptahō dāyūd śimūyēlō bhaviṣyadvādinaścaitēṣāṁ vr̥ttāntakathanāya mama samayābhāvō bhaviṣyati|
ⅩⅩⅩⅢ viśvāsāt tē rājyāni vaśīkr̥tavantō dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavantō
ⅩⅩⅩⅣ vahnērdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavantō daurbbalyē sabalīkr̥tā yuddhē parākramiṇō jātāḥ parēṣāṁ sainyāni davayitavantaśca|
ⅩⅩⅩⅤ yōṣitaḥ punarutthānēna mr̥tān ātmajān lēbhirēे, aparē ca śrēṣṭhōtthānasya prāptērāśayā rakṣām agr̥hītvā tāḍanēna mr̥tavantaḥ|
ⅩⅩⅩⅥ aparē tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|
ⅩⅩⅩⅦ bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| tē mēṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|
ⅩⅩⅩⅧ saṁsārō yēṣām ayōgyastē nirjanasthānēṣu parvvatēṣu gahvarēṣu pr̥thivyāśchidrēṣu ca paryyaṭan|
ⅩⅩⅩⅨ ētaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|
ⅩⅬ yatastē yathāsmān vinā siddhā na bhavēyustathaivēśvarēṇāsmākaṁ kr̥tē śrēṣṭhataraṁ kimapi nirdidiśē|