Ⅰ vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tatō hētō rnityaṁ dīyamānairēkavidhai rvārṣikabalibhiḥ śaraṇāgatalōkān siddhān karttuṁ kadāpi na śaknōti|
Ⅱ yadyaśakṣyat tarhi tēṣāṁ balīnāṁ dānaṁ kiṁ na nyavarttiṣyata? yataḥ sēvākāriṣvēkakr̥tvaḥ pavitrībhūtēṣu tēṣāṁ kō'pi pāpabōdhaḥ puna rnābhaviṣyat|
Ⅲ kintu tai rbalidānaiḥ prativatsaraṁ pāpānāṁ smāraṇaṁ jāyatē|
Ⅳ yatō vr̥ṣāṇāṁ chāgānāṁ vā rudhirēṇa pāpamōcanaṁ na sambhavati|
Ⅴ ētatkāraṇāt khrīṣṭēna jagat praviśyēdam ucyatē, yathā, "nēṣṭvā baliṁ na naivēdyaṁ dēhō mē nirmmitastvayā|
Ⅵ na ca tvaṁ balibhi rhavyaiḥ pāpaghnai rvā pratuṣyasi|
Ⅶ avādiṣaṁ tadaivāhaṁ paśya kurvvē samāgamaṁ| dharmmagranthasya sargē mē vidyatē likhitā kathā| īśa manō'bhilāṣastē mayā sampūrayiṣyatē|"
Ⅷ ityasmin prathamatō yēṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tēnēdamuktaṁ yathā, balinaivēdyahavyāni pāpaghnañcōpacārakaṁ, nēmāni vāñchasi tvaṁ hi na caitēṣu pratuṣyasīti|
Ⅸ tataḥ paraṁ tēnōktaṁ yathā, "paśya manō'bhilāṣaṁ tē karttuṁ kurvvē samāgamaṁ;" dvitīyam ētad vākyaṁ sthirīkarttuṁ sa prathamaṁ lumpati|
Ⅹ tēna manō'bhilāṣēṇa ca vayaṁ yīśukhrīṣṭasyaikakr̥tvaḥ svaśarīrōtsargāt pavitrīkr̥tā abhavāma|
Ⅺ aparam ēkaikō yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyantē tādr̥śān ēkarūpān balīn punaḥ punarutsr̥jan tiṣṭhati|
Ⅻ kintvasau pāpanāśakam ēkaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya
ⅩⅢ yāvat tasya śatravastasya pādapīṭhaṁ na bhavanti tāvat pratīkṣamāṇastiṣṭhati|
ⅩⅣ yata ēkēna balidānēna sō'nantakālārthaṁ pūyamānān lōkān sādhitavān|
ⅩⅤ ētasmin pavitra ātmāpyasmākaṁ pakṣē pramāṇayati
ⅩⅥ "yatō hētōstaddināt param ahaṁ taiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmīti prathamata uktvā paramēśvarēṇēdaṁ kathitaṁ, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ manaḥsu ca tān lēkhiṣyāmi ca,
ⅩⅦ aparañca tēṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smāriṣyāmi|"
ⅩⅧ kintu yatra pāpamōcanaṁ bhavati tatra pāpārthakabalidānaṁ puna rna bhavati|
ⅩⅨ atō hē bhrātaraḥ, yīśō rudhirēṇa pavitrasthānapravēśāyāsmākam utsāhō bhavati,
ⅩⅩ yataḥ sō'smadarthaṁ tiraskariṇyārthataḥ svaśarīrēṇa navīnaṁ jīvanayuktañcaikaṁ panthānaṁ nirmmitavān,
ⅩⅪ aparañcēśvarīyaparivārasyādhyakṣa ēkō mahāyājakō'smākamasti|
ⅩⅫ atō hētōrasmābhiḥ saralāntaḥkaraṇai rdr̥ḍhaviśvāsaiḥ pāpabōdhāt prakṣālitamanōbhi rnirmmalajalē snātaśarīraiścēśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|
ⅩⅩⅢ yatō yastām aṅgīkr̥tavān sa viśvasanīyaḥ|
ⅩⅩⅣ aparaṁ prēmni satkriyāsu caikaikasyōtsāhavr̥ddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|
ⅩⅩⅤ aparaṁ katipayalōkā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadēṣṭavyañca yatastat mahādinam uttarōttaraṁ nikaṭavartti bhavatīti yuṣmābhi rdr̥śyatē|
ⅩⅩⅥ satyamatasya jñānaprāptēḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kr̥tē 'nyat kimapi balidānaṁ nāvaśiṣyatē
ⅩⅩⅦ kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyatē|
ⅩⅩⅧ yaḥ kaścit mūsasō vyavasthām avamanyatē sa dayāṁ vinā dvayōstisr̥ṇāṁ vā sākṣiṇāṁ pramāṇēna hanyatē,
ⅩⅩⅨ tasmāt kiṁ budhyadhvē yō jana īśvarasya putram avajānāti yēna ca pavitrīkr̥tō 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyatē ca, sa kiyanmahāghōrataradaṇḍasya yōgyō bhaviṣyati?
ⅩⅩⅩ yataḥ paramēśvaraḥ kathayati, "dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|" punarapi, "tadā vicārayiṣyantē parēśēna nijāḥ prajāḥ|" idaṁ yaḥ kathitavān taṁ vayaṁ jānīmaḥ|
ⅩⅩⅪ amarēśvarasya karayōḥ patanaṁ mahābhayānakaṁ|
ⅩⅩⅫ hē bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ēkatō nindāklēśaiḥ kautukīkr̥tā abhavata,
ⅩⅩⅩⅢ anyataśca tadbhōgināṁ samāṁśinō 'bhavata|
ⅩⅩⅩⅣ yūyaṁ mama bandhanasya duḥkhēna duḥkhinō 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svargē vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|
ⅩⅩⅩⅤ ataēva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|
ⅩⅩⅩⅥ yatō yūyaṁ yēnēśvarasyēcchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|
ⅩⅩⅩⅦ yēnāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyatē|
ⅩⅩⅩⅧ "puṇyavān janō viśvāsēna jīviṣyati kintu yadi nivarttatē tarhi mama manastasmin na tōṣaṁ yāsyati|"
ⅩⅩⅩⅨ kintu vayaṁ vināśajanikāṁ dharmmāt nivr̥ttiṁ na kurvvāṇā ātmanaḥ paritrāṇāya viśvāsaṁ kurvvāmahēे|