Ⅰ atō yūyaṁ priyabālakā ivēśvarasyānukāriṇō bhavata,
Ⅱ khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān|
Ⅲ kintu vēśyāgamanaṁ sarvvavidhāśaucakriyā lōbhaścaitēṣām uccāraṇamapi yuṣmākaṁ madhyē na bhavatu, ētadēva pavitralōkānām ucitaṁ|
Ⅳ aparaṁ kutsitālāpaḥ pralāpaḥ ślēṣōktiśca na bhavatu yata ētānyanucitāni kintvīśvarasya dhanyavādō bhavatu|
Ⅴ vēśyāgāmyaśaucācārī dēvapūjaka iva gaṇyō lōbhī caitēṣāṁ kōṣi khrīṣṭasya rājyē'rthata īśvarasya rājyē kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|
Ⅵ anarthakavākyēna kō'pi yuṣmān na vañcayatu yatastādr̥gācārahētōranājñāgrāhiṣu lōkēṣvīśvarasya kōpō varttatē|
Ⅶ tasmād yūyaṁ taiḥ sahabhāginō na bhavata|
Ⅷ pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīptēḥ santānā iva samācarata|
Ⅸ dīptē ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmmē satyālāpē ca prakāśatē|
Ⅹ prabhavē yad rōcatē tat parīkṣadhvaṁ|
Ⅺ yūyaṁ timirasya viphalakarmmaṇām aṁśinō na bhūtvā tēṣāṁ dōṣitvaṁ prakāśayata|
Ⅻ yatastē lōkā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|
ⅩⅢ yatō dīptyā yad yat prakāśyatē tat tayā cakāsyatē yacca cakāsti tad dīptisvarūpaṁ bhavati|
ⅩⅣ ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|"
ⅩⅤ ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|
ⅩⅥ samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|
ⅩⅦ tasmād yūyam ajñānā na bhavata kintu prabhōrabhimataṁ kiṁ tadavagatā bhavata|
ⅩⅧ sarvvanāśajanakēna surāpānēna mattā mā bhavata kintvātmanā pūryyadhvaṁ|
ⅩⅨ aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|
ⅩⅩ sarvvadā sarvvaviṣayē'smatprabhō yīśōḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|
ⅩⅪ yūyam īśvarād bhītāḥ santa anyē'parēṣāṁ vaśībhūtā bhavata|
ⅩⅫ hē yōṣitaḥ, yūyaṁ yathā prabhōstathā svasvasvāminō vaśaṅgatā bhavata|
ⅩⅩⅢ yataḥ khrīṣṭō yadvat samitē rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yōṣitō mūrddhā|
ⅩⅩⅣ ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yōṣidbhirapi svasvasvāminō vaśatā svīkarttavyā|
ⅩⅩⅤ aparañca hē puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayōṣitsu prīyadhvaṁ|
ⅩⅩⅥ sa khrīṣṭō'pi samitau prītavān tasyāḥ kr̥tē ca svaprāṇān tyaktavān yataḥ sa vākyē jalamajjanēna tāṁ pariṣkr̥tya pāvayitum
ⅩⅩⅦ aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tējasvinīṁ kr̥tvā svahastē samarpayituñcābhilaṣitavān|
ⅩⅩⅧ tasmāt svatanuvat svayōṣiti prēmakaraṇaṁ puruṣasyōcitaṁ, yēna svayōṣiti prēma kriyatē tēnātmaprēma kriyatē|
ⅩⅩⅨ kō'pi kadāpi na svakīyāṁ tanum r̥tīyitavān kintu sarvvē tāṁ vibhrati puṣṇanti ca| khrīṣṭō'pi samitiṁ prati tadēva karōti,
ⅩⅩⅩ yatō vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|
ⅩⅩⅪ ētadarthaṁ mānavaḥ svamātāpitarōै parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvēkāṅgau bhaviṣyataḥ|
ⅩⅩⅫ ētannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyatē|
ⅩⅩⅩⅢ ataēva yuṣmākam ēkaikō jana ātmavat svayōṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|