Ⅰ atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa
Ⅱ sarvvathā namratāṁ mr̥dutāṁ titikṣāṁ parasparaṁ pramnā sahiṣṇutāñcācarata|
Ⅲ praṇayabandhanēna cātmana ēैkyaṁ rakṣituṁ yatadhvaṁ|
Ⅳ yūyam ēkaśarīrā ēkātmānaśca tadvad āhvānēna yūyam ēkapratyāśāprāptayē samāhūtāḥ|
Ⅴ yuṣmākam ēkaḥ prabhurēkō viśvāsa ēkaṁ majjanaṁ, sarvvēṣāṁ tātaḥ
Ⅵ sarvvōparisthaḥ sarvvavyāpī sarvvēṣāṁ yuṣmākaṁ madhyavarttī caika īśvara āstē|
Ⅶ kintu khrīṣṭasya dānaparimāṇānusārād asmākam ēkaikasmai viśēṣō varō'dāyi|
Ⅷ yathā likhitam āstē, "ūrddhvam āruhya jētr̥n sa vijitya bandinō'karōt| tataḥ sa manujēbhyō'pi svīyān vyaśrāṇayad varān||"
Ⅸ ūrddhvam āruhyētivākyasyāyamarthaḥ sa pūrvvaṁ pr̥thivīrūpaṁ sarvvādhaḥsthitaṁ sthānam avatīrṇavān;
Ⅹ yaścāvatīrṇavān sa ēva svargāṇām uparyyuparyyārūḍhavān yataḥ sarvvāṇi tēna pūrayitavyāni|
Ⅺ sa ēva ca kāṁścana prēritān aparān bhaviṣyadvādinō'parān susaṁvādapracārakān aparān pālakān upadēśakāṁśca niyuktavān|
Ⅻ yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat
ⅩⅢ sa paricaryyākarmmasādhanāya khrīṣṭasya śarīrasya niṣṭhāyai ca pavitralōkānāṁ siddhatāyāstādr̥śam upāyaṁ niścitavān|
ⅩⅣ ataēva mānuṣāṇāṁ cāturītō bhramakadhūrttatāyāśchalācca jātēna sarvvēṇa śikṣāvāyunā vayaṁ yad bālakā iva dōlāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,
ⅩⅤ prēmnā satyatām ācaradbhiḥ sarvvaviṣayē khrīṣṭam uddiśya varddhitavyañca, yataḥ sa mūrddhā,
ⅩⅥ tasmāccaikaikasyāṅgasya svasvaparimāṇānusārēṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kr̥tsnasya śarīrasya saṁyōgē sammilanē ca jātē prēmnā niṣṭhāṁ labhamānaṁ kr̥tsnaṁ śarīraṁ vr̥ddhiṁ prāpnōti|
ⅩⅦ yuṣmān ahaṁ prabhunēdaṁ bravīmyādiśāmi ca, anyē bhinnajātīyā iva yūyaṁ pūna rmācarata|
ⅩⅧ yatastē svamanōmāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvr̥tabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti,
ⅩⅨ svān caitanyaśūnyān kr̥tvā ca lōbhēna sarvvavidhāśaucācaraṇāya lampaṭatāyāṁ svān samarpitavantaḥ|
ⅩⅩ kintu yūyaṁ khrīṣṭaṁ na tādr̥śaṁ paricitavantaḥ,
ⅩⅪ yatō yūyaṁ taṁ śrutavantō yā satyā śikṣā yīśutō labhyā tadanusārāt tadīyōpadēśaṁ prāptavantaścēti manyē|
ⅩⅫ tasmāt pūrvvakālikācārakārī yaḥ purātanapuruṣō māyābhilāṣai rnaśyati taṁ tyaktvā yuṣmābhi rmānasikabhāvō nūtanīkarttavyaḥ,
ⅩⅩⅢ yō navapuruṣa īśvarānurūpēṇa puṇyēna satyatāsahitēna
ⅩⅩⅣ dhārmmikatvēna ca sr̥ṣṭaḥ sa ēva paridhātavyaśca|
ⅩⅩⅤ atō yūyaṁ sarvvē mithyākathanaṁ parityajya samīpavāsibhiḥ saha satyālāpaṁ kuruta yatō vayaṁ parasparam aṅgapratyaṅgā bhavāmaḥ|
ⅩⅩⅥ aparaṁ krōdhē jātē pāpaṁ mā kurudhvam, aśāntē yuṣmākaṁ rōṣēsūryyō'staṁ na gacchatu|
ⅩⅩⅦ aparaṁ śayatānē sthānaṁ mā datta|
ⅩⅩⅧ cōraḥ punaścairyyaṁ na karōtu kintu dīnāya dānē sāmarthyaṁ yajjāyatē tadarthaṁ svakarābhyāṁ sadvr̥ttyā pariśramaṁ karōtu|
ⅩⅩⅨ aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu|
ⅩⅩⅩ aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta|
ⅩⅩⅪ aparaṁ kaṭuvākyaṁ rōṣaḥ kōṣaḥ kalahō nindā sarvvavidhadvēṣaścaitāni yuṣmākaṁ madhyād dūrībhavantu|
ⅩⅩⅫ yūyaṁ parasparaṁ hitaiṣiṇaḥ kōmalāntaḥkaraṇāśca bhavata| aparam īśvaraḥ khrīṣṭēna yadvad yuṣmākaṁ dōṣān kṣamitavān tadvad yūyamapi parasparaṁ kṣamadhvaṁ|