Ⅰ aparañca hē adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyēkō'dhipatiḥ svargē vidyata iti jānīta|
Ⅱ yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
Ⅲ prārthanākālē mamāpi kr̥tē prārthanāṁ kurudhvaṁ,
Ⅳ phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddhō'bhavaṁ tatprakāśāyēśvarō yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathōcitaṁ tat prakāśayituṁ śaknuyām ētat prārthayadhvaṁ|
Ⅴ yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|
Ⅵ yuṣmākam ālāpaḥ sarvvadānugrahasūcakō lavaṇēna susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
Ⅶ mama yā daśākti tāṁ tukhikanāmā prabhau priyō mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
Ⅷ sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayēcca tadarthamēvāhaṁ
Ⅸ tam ōnīṣimanāmānañca yuṣmaddēśīyaṁ viśvastaṁ priyañca bhrātaraṁ prēṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
Ⅹ āriṣṭārkhanāmā mama sahabandī barṇabbā bhāginēyō mārkō yuṣṭanāmnā vikhyātō yīśuścaitē chinnatvacō bhrātarō yuṣmān namaskāraṁ jñāpayanti, tēṣāṁ madhyē mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhēt tarhi yuṣmābhi rgr̥hyatāṁ|
Ⅺ kēvalamēta īśvararājyē mama sāntvanājanakāḥ sahakāriṇō'bhavan|
Ⅻ khrīṣṭasya dāsō yō yuṣmaddēśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañcēśvarasya sarvvasmin manō'bhilāṣē yat siddhāḥ pūrṇāśca bhavēta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kr̥tē yatatē|
ⅩⅢ yuṣmākaṁ lāyadikēyāsthitānāṁ hiyarāpalisthitānāñca bhrātr̥ṇāṁ hitāya sō'tīva cēṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
ⅩⅣ lūkanāmā priyaścikitsakō dīmāśca yuṣmabhyaṁ namaskurvvātē|
ⅩⅤ yūyaṁ lāyadikēyāsthān bhrātr̥n numphāṁ tadgr̥hasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
ⅩⅥ aparaṁ yuṣmatsannidhau patrasyāsya pāṭhē kr̥tē lāyadikēyāsthasamitāvapi tasya pāṭhō yathā bhavēt lāyadikēyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyēta tathā cēṣṭadhvaṁ|
ⅩⅦ aparam ārkhippaṁ vadata prabhō ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhānō bhava|
ⅩⅧ ahaṁ paulaḥ svahastākṣarēṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugrahō bhūyāt| āmēna|