Ⅰ yadi yūyaṁ khrīṣṭēna sārddham utthāpitā abhavata tarhi yasmin sthānē khrīṣṭa īśvarasya dakṣiṇapārśvē upaviṣṭa āstē tasyōrddhvasthānasya viṣayān cēṣṭadhvaṁ|
Ⅱ pārthivaviṣayēṣu na yatamānā ūrddhvasthaviṣayēṣu yatadhvaṁ|
Ⅲ yatō yūyaṁ mr̥tavantō yuṣmākaṁ jīvitañca khrīṣṭēna sārddham īśvarē guptam asti|
Ⅳ asmākaṁ jīvanasvarūpaḥ khrīṣṭō yadā prakāśiṣyatē tadā tēna sārddhaṁ yūyamapi vibhavēna prakāśiṣyadhvē|
Ⅴ atō vēśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣō dēvapūjātulyō lōbhaścaitāni rpāिthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|
Ⅵ yata ētēbhyaḥ karmmabhya ājñālaṅghinō lōkān pratīśvarasya krōdhō varttatē|
Ⅶ pūrvvaṁ yadā yūyaṁ tānyupājīvata tadā yūyamapi tānyēvācarata;
Ⅷ kintvidānīṁ krōdhō rōṣō jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|
Ⅸ yūyaṁ parasparaṁ mr̥ṣākathāṁ na vadata yatō yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ
Ⅹ svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkr̥taṁ navīnapuruṣaṁ parihitavantaśca|
Ⅺ tēna ca yihūdibhinnajātīyayōśchinnatvagacchinnatvacō rmlēcchaskuthīyayō rdāsamuktayōśca kō'pi viśēṣō nāsti kintu sarvvēṣu sarvvaḥ khrīṣṭa ēvāstē|
Ⅻ ataēva yūyam īśvarasya manōbhilaṣitāḥ pavitrāḥ priyāśca lōkā iva snēhayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|
ⅩⅢ yūyam ēkaikasyācaraṇaṁ sahadhvaṁ yēna ca yasya kimapyaparādhyatē tasya taṁ dōṣaṁ sa kṣamatāṁ, khrīṣṭō yuṣmākaṁ dōṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|
ⅩⅣ viśēṣataḥ siddhijanakēna prēmabandhanēna baddhā bhavata|
ⅩⅤ yasyāḥ prāptayē yūyam ēkasmin śarīrē samāhūtā abhavata sēśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kr̥tajñā bhavata|
ⅩⅥ khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|
ⅩⅦ vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabhō ryīśō rnāmnā kuruta tēna pitaram īśvaraṁ dhanyaṁ vadata ca|
ⅩⅧ hē yōṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadēva prabhavē rōcatē|
ⅩⅨ hē svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|
ⅩⅩ hē bālāḥ, yūyaṁ sarvvaviṣayē pitrōrājñāgrāhiṇō bhavata yatastadēva prabhōḥ santōṣajanakaṁ|
ⅩⅪ hē pitaraḥ, yuṣmākaṁ santānā yat kātarā na bhavēyustadarthaṁ tān prati mā rōṣayata|
ⅩⅫ hē dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇō bhavata dr̥ṣṭigōcarīyasēvayā mānavēbhyō rōcituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabhō rbhāीtyā kāryyaṁ kurudhvaṁ|
ⅩⅩⅢ yacca kurudhvē tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,
ⅩⅩⅣ yatō vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhōḥ khrīṣṭasya dāsā bhavatha|
ⅩⅩⅤ kintu yaḥ kaścid anucitaṁ karmma karōti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyatē tatra kō'pi pakṣapātō na bhaviṣyati|