Ⅰ khrīṣṭād yadi kimapi sāntvanaṁ kaścit prēmajātō harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kr̥pā vā jāyatē tarhi yūyaṁ mamāhlādaṁ pūrayanta
Ⅱ ēkabhāvā ēkaprēmāṇa ēkamanasa ēkacēṣṭāśca bhavata|
Ⅲ virōdhād darpād vā kimapi mā kuruta kintu namratayā svēbhyō'parān viśiṣṭān manyadhvaṁ|
Ⅳ kēvalam ātmahitāya na cēṣṭamānāḥ parahitāyāpi cēṣṭadhvaṁ|
Ⅴ khrīṣṭasya yīśō ryādr̥śaḥ svabhāvō yuṣmākam api tādr̥śō bhavatu|
Ⅵ sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata,
Ⅶ kintu svaṁ śūnyaṁ kr̥tvā dāsarūpī babhūva narākr̥tiṁ lēbhē ca|
Ⅷ itthaṁ naramūrttim āśritya namratāṁ svīkr̥tya mr̥tyōrarthataḥ kruśīyamr̥tyōrēva bhōgāyājñāgrāhī babhūva|
Ⅸ tatkāraṇād īśvarō'pi taṁ sarvvōnnataṁ cakāra yacca nāma sarvvēṣāṁ nāmnāṁ śrēṣṭhaṁ tadēva tasmai dadau,
Ⅹ tatastasmai yīśunāmnē svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,
Ⅺ tātasthēśvarasya mahimnē ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|
Ⅻ atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|
ⅩⅢ yata īśvara ēva svakīyānurōdhād yuṣmanmadhyē manaskāmanāṁ karmmasiddhiñca vidadhāti|
ⅩⅣ yūyaṁ kalahavivādarvijatam ācāraṁ kurvvantō'nindanīyā akuṭilā
ⅩⅤ īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lōkānāṁ madhyē tiṣṭhata,
ⅩⅥ yatastēṣāṁ madhyē yūyaṁ jīvanavākyaṁ dhārayantō jagatō dīpakā iva dīpyadhvē| yuṣmābhistathā kr̥tē mama yatnaḥ pariśramō vā na niṣphalō jāta ityahaṁ khrīṣṭasya dinē ślāghāṁ karttuṁ śakṣyāmi|
ⅩⅦ yuṣmākaṁ viśvāsārthakāya balidānāya sēvanāya ca yadyapyahaṁ nivēditavyō bhavēyaṁ tathāpi tēnānandāmi sarvvēṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|
ⅩⅧ tadvad yūyamapyānandata madīyānandasyāṁśinō bhavata ca|
ⅩⅨ yuṣmākam avasthām avagatyāhamapi yat sāntvanāṁ prāpnuyāṁ tadarthaṁ tīmathiyaṁ tvarayā yuṣmatsamīpaṁ prēṣayiṣyāmīti prabhau pratyāśāṁ kurvvē|
ⅩⅩ yaḥ satyarūpēṇa yuṣmākaṁ hitaṁ cintayati tādr̥śa ēkabhāvastasmādanyaḥ kō'pi mama sannidhau nāsti|
ⅩⅪ yatō'parē sarvvē yīśōḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|
ⅩⅫ kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyatē yataḥ putrō yādr̥k pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|
ⅩⅩⅢ ataēva mama bhāvidaśāṁ jñātvā tatkṣaṇāt tamēva prēṣayituṁ pratyāśāṁ kurvvē
ⅩⅩⅣ svayam ahamapi tūrṇaṁ yuṣmatsamīpaṁ gamiṣyāmītyāśāṁ prabhunā kurvvē|
ⅩⅩⅤ aparaṁ ya ipāphradītō mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūtō madīyōpakārāya pratinidhiścāsti yuṣmatsamīpē tasya prēṣaṇam āvaśyakam amanyē|
ⅩⅩⅥ yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rōgasya vārttāśrāvīti buddhvā paryyaśōcacca|
ⅩⅩⅦ sa pīḍayā mr̥takalpō'bhavaditi satyaṁ kintvīśvarastaṁ dayitavān mama ca duḥkhāt paraṁ punarduḥkhaṁ yanna bhavēt tadarthaṁ kēvalaṁ taṁ na dayitvā māmapi dayitavān|
ⅩⅩⅧ ataēva yūyaṁ taṁ vilōkya yat punarānandēta mamāpi duḥkhasya hrāsō yad bhavēt tadartham ahaṁ tvarayā tam aprēṣayaṁ|
ⅩⅩⅨ atō yūyaṁ prabhōḥ kr̥tē sampūrṇēnānandēna taṁ gr̥hlīta tādr̥śān lōkāṁścādaraṇīyān manyadhvaṁ|
ⅩⅩⅩ yatō mama sēvanē yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkr̥tya khrīṣṭasya kāryyārthaṁ mr̥taprāyē'bhavat|