Ⅰ atha tū sindhupāraṁ gatvā gidērīyapradēśa upatasthuḥ|
Ⅱ naukātō nirgatamātrād apavitrabhūtagrasta ēkaḥ śmaśānādētya taṁ sākṣāc cakāra|
Ⅲ sa śmaśānē'vātsīt kōpi taṁ śr̥ṅkhalēna badvvā sthāpayituṁ nāśaknōt|
Ⅳ janairvāraṁ nigaḍaiḥ śr̥ṅkhalaiśca sa baddhōpi śr̥ṅkhalānyākr̥ṣya mōcitavān nigaḍāni ca bhaṁktvā khaṇḍaṁ khaṇḍaṁ kr̥tavān kōpi taṁ vaśīkarttuṁ na śaśaka|
Ⅴ divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kr̥tavān grāvabhiśca svayaṁ svaṁ kr̥tavān|
Ⅵ sa yīśuṁ dūrāt paśyannēva dhāvan taṁ praṇanāma ucairuvaṁścōvāca,
Ⅶ hē sarvvōparisthēśvaraputra yīśō bhavatā saha mē kaḥ sambandhaḥ? ahaṁ tvāmīśvarēṇa śāpayē māṁ mā yātaya|
Ⅷ yatō yīśustaṁ kathitavān rē apavitrabhūta, asmānnarād bahirnirgaccha|
Ⅸ atha sa taṁ pr̥ṣṭavān kintē nāma? tēna pratyuktaṁ vayamanēkē 'smastatō'smannāma bāhinī|
Ⅹ tatōsmān dēśānna prēṣayēti tē taṁ prārthayanta|
Ⅺ tadānīṁ parvvataṁ nikaṣā br̥han varāhavrajaścarannāsīt|
Ⅻ tasmād bhūtā vinayēna jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
ⅩⅢ yīśunānujñātāstē'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvvē varāhā vastutastu prāyōdvisahasrasaṁṅkhyakāḥ kaṭakēna mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
ⅩⅣ tasmād varāhapālakāḥ palāyamānāḥ purē grāmē ca tadvārttaṁ kathayāñcakruḥ| tadā lōkā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
ⅩⅤ yīśōḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacētanaṁ samupaviṣṭañca dr̥ृṣṭvā bibhyuḥ|
ⅩⅥ tatō dr̥ṣṭatatkāryyalōkāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
ⅩⅦ tatastē svasīmātō bahirgantuṁ yīśuṁ vinētumārēbhirē|
ⅩⅧ atha tasya naukārōhaṇakālē sa bhūtamuktō nā yīśunā saha sthātuṁ prārthayatē;
ⅩⅨ kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gr̥hañca gaccha prabhustvayi kr̥pāṁ kr̥tvā yāni karmmāṇi kr̥tavān tāni tān jñāpaya|
ⅩⅩ ataḥ sa prasthāya yīśunā kr̥taṁ tatsarvvāścaryyaṁ karmma dikāpalidēśē pracārayituṁ prārabdhavān tataḥ sarvvē lōkā āścaryyaṁ mēnirē|
ⅩⅪ anantaraṁ yīśau nāvā punaranyapāra uttīrṇē sindhutaṭē ca tiṣṭhati sati tatsamīpē bahulōkānāṁ samāgamō'bhūt|
ⅩⅫ aparaṁ yāyīr nāmnā kaścid bhajanagr̥hasyādhipa āgatya taṁ dr̥ṣṭvaiva caraṇayōḥ patitvā bahu nivēdya kathitavān;
ⅩⅩⅢ mama kanyā mr̥taprāyābhūd atō bhavānētya tadārōgyāya tasyā gātrē hastam arpayatu tēnaiva sā jīviṣyati|
ⅩⅩⅣ tadā yīśustēna saha calitaḥ kintu tatpaścād bahulōkāścalitvā tādgātrē patitāḥ|
ⅩⅩⅤ atha dvādaśavarṣāṇi pradararōgēṇa
ⅩⅩⅥ śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārōgyaṁ prāptā ca punarapi pīḍitāsīcca
ⅩⅩⅦ yā strī sā yīśō rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labhēyaṁ tadā rōgahīnā bhaviṣyāmi|
ⅩⅩⅧ atōhētōḥ sā lōkāraṇyamadhyē tatpaścādāgatya tasya vastraṁ pasparśa|
ⅩⅩⅨ tēnaiva tatkṣaṇaṁ tasyā raktasrōtaḥ śuṣkaṁ svayaṁ tasmād rōgānmuktā ityapi dēhē'nubhūtā|
ⅩⅩⅩ atha svasmāt śakti rnirgatā yīśurētanmanasā jñātvā lōkanivahaṁ prati mukhaṁ vyāvr̥tya pr̥ṣṭavān kēna madvastraṁ spr̥ṣṭaṁ?
ⅩⅩⅪ tatastasya śiṣyā ūcuḥ bhavatō vapuṣi lōkāḥ saṁgharṣanti tad dr̥ṣṭvā kēna madvastraṁ spr̥ṣṭamiti kutaḥ kathayati?
ⅩⅩⅫ kintu kēna tat karmma kr̥taṁ tad draṣṭuṁ yīśuścaturdiśō dr̥ṣṭavān|
ⅩⅩⅩⅢ tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jātēti jñātvāgatya tatsammukhē patitvā sarvvavr̥ttāntaṁ satyaṁ tasmai kathayāmāsa|
ⅩⅩⅩⅣ tadānīṁ yīśustāṁ gaditavān, hē kanyē tava pratītistvām arōgāmakarōt tvaṁ kṣēmēṇa vraja svarōgānmuktā ca tiṣṭha|
ⅩⅩⅩⅤ itivākyavadanakālē bhajanagr̥hādhipasya nivēśanāl lōkā ētyādhipaṁ babhāṣirē tava kanyā mr̥tā tasmād guruṁ punaḥ kutaḥ kliśnāsi?
ⅩⅩⅩⅥ kintu yīśustad vākyaṁ śrutvaiva bhajanagr̥hādhipaṁ gaditavān mā bhaiṣīḥ kēvalaṁ viśvāsihi|
ⅩⅩⅩⅦ atha pitarō yākūb tadbhrātā yōhan ca ētān vinā kamapi svapaścād yātuṁ nānvamanyata|
ⅩⅩⅩⅧ tasya bhajanagr̥hādhipasya nivēśanasamīpam āgatya kalahaṁ bahurōdanaṁ vilāpañca kurvvatō lōkān dadarśa|
ⅩⅩⅩⅨ tasmān nivēśanaṁ praviśya prōktavān yūyaṁ kuta itthaṁ kalahaṁ rōdanañca kurutha? kanyā na mr̥tā nidrāti|
ⅩⅬ tasmāttē tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkr̥tya kanyāyāḥ pitarau svasaṅginaśca gr̥hītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|
ⅩⅬⅠ atha sa tasyāḥ kanyāyā hastau dhr̥tvā tāṁ babhāṣē ṭālīthā kūmī, arthatō hē kanyē tvamuttiṣṭha ityājñāpayāmi|
ⅩⅬⅡ tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā pōtthāya calitumārēbhē, itaḥ sarvvē mahāvismayaṁ gatāḥ|
ⅩⅬⅢ tata ētasyai kiñcit khādyaṁ dattēti kathayitvā ētatkarmma kamapi na jñāpayatēti dr̥ḍhamādiṣṭavān|