ⅩⅢ
Ⅰ anantaraṁ mandirād bahirgamanakālē tasya śiṣyāṇāmēkastaṁ vyāhr̥tavān hē gurō paśyatu kīdr̥śāḥ pāṣāṇāḥ kīdr̥k ca nicayanaṁ|
Ⅱ tadā yīśustam avadat tvaṁ kimētad br̥hannicayanaṁ paśyasi? asyaikapāṣāṇōpi dvitīyapāṣāṇōpari na sthāsyati sarvvē 'dhaḥkṣēpsyantē|
Ⅲ atha yasmin kālē jaitungirau mandirasya sammukhē sa samupaviṣṭastasmin kālē pitarō yākūb yōhan āndriyaścaitē taṁ rahasi papracchuḥ,
Ⅳ ētā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
Ⅴ tatō yāśustān vaktumārēbhē, kōpi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
Ⅵ yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti;
Ⅶ kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā ētā avaśyammāvinyaḥ; kintvāpātatō na yugāntō bhaviṣyati|
Ⅷ dēśasya vipakṣatayā dēśō rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthānē sthānē bhūmikampō durbhikṣaṁ mahāklēśāśca samupasthāsyanti, sarvva ētē duḥkhasyārambhāḥ|
Ⅸ kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|
Ⅹ śēṣībhavanāt pūrvvaṁ sarvvān dēśīyān prati susaṁvādaḥ pracārayiṣyatē|
Ⅺ kintu yadā tē yuṣmān dhr̥tvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivēcanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyatē tadēva vadiṣyatha, yatō yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
Ⅻ tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahastēṣu samarpayiṣyatē, tathā patyāni mātāpitrō rvipakṣatayā tau ghātayiṣyanti|
ⅩⅢ mama nāmahētōḥ sarvvēṣāṁ savidhē yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śēṣaparyyantaṁ dhairyyam ālambiṣyatē saēva paritrāsyatē|
ⅩⅣ dāniyēlbhaviṣyadvādinā prōktaṁ sarvvanāśi jugupsitañca vastu yadā tvayōgyasthānē vidyamānaṁ drakṣatha (yō janaḥ paṭhati sa budhyatāṁ) tadā yē yihūdīyadēśē tiṣṭhanti tē mahīdhraṁ prati palāyantāṁ;
ⅩⅤ tathā yō narō gr̥hōpari tiṣṭhati sa gr̥hamadhyaṁ nāvarōhatu, tathā kimapi vastu grahītuṁ madhyēgr̥haṁ na praviśatu;
ⅩⅥ tathā ca yō naraḥ kṣētrē tiṣṭhati sōpi svavastraṁ grahītuṁ parāvr̥tya na vrajatu|
ⅩⅦ tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yōṣitāṁ durgati rbhaviṣyati|
ⅩⅧ yuṣmākaṁ palāyanaṁ śītakālē yathā na bhavati tadarthaṁ prārthayadhvaṁ|
ⅩⅨ yatastadā yādr̥śī durghaṭanā ghaṭiṣyatē tādr̥śī durghaṭanā īśvarasr̥ṣṭēḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyatē ca|
ⅩⅩ aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati|
ⅩⅪ anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|
ⅩⅫ yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|
ⅩⅩⅢ paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
ⅩⅩⅣ aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
ⅩⅩⅤ nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyōmamaṇḍalasthā grahāśca vicaliṣyanti|
ⅩⅩⅥ tadānīṁ mahāparākramēṇa mahaiśvaryyēṇa ca mēghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyantē|
ⅩⅩⅦ anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati|
ⅩⅩⅧ uḍumbaratarō rdr̥ṣṭāntaṁ śikṣadhvaṁ yadōḍumbarasya tarō rnavīnāḥ śākhā jāyantē pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jñātuṁ śaknutha|
ⅩⅩⅨ tadvad ētā ghaṭanā dr̥ṣṭvā sa kālō dvāryyupasthita iti jānīta|
ⅩⅩⅩ yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalōkānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyantē|
ⅩⅩⅪ dyāvāpr̥thivyō rvicalitayōḥ satyō rmadīyā vāṇī na vicaliṣyati|
ⅩⅩⅫ aparañca svargasthadūtagaṇō vā putrō vā tātādanyaḥ kōpi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
ⅩⅩⅩⅢ ataḥ sa samayaḥ kadā bhaviṣyati, ētajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
ⅩⅩⅩⅣ yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
ⅩⅩⅩⅤ gr̥hapatiḥ sāyaṁkālē niśīthē vā tr̥tīyayāmē vā prātaḥkālē vā kadāgamiṣyati tad yūyaṁ na jānītha;
ⅩⅩⅩⅥ sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
ⅩⅩⅩⅦ yuṣmānahaṁ yad vadāmi tadēva sarvvān vadāmi, jāgaritāstiṣṭhatēti|