Ⅰ khrīṣṭād yadi kimapi sāntvanaṁ kaścit premajāto harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kṛpā vā jāyate tarhi yūyaṁ mamāhlādaṁ pūrayanta
Ⅱ ekabhāvā ekapremāṇa ekamanasa ekaceṣṭāśca bhavata|
Ⅲ virodhād darpād vā kimapi mā kuruta kintu namratayā svebhyo'parān viśiṣṭān manyadhvaṁ|
Ⅳ kevalam ātmahitāya na ceṣṭamānāḥ parahitāyāpi ceṣṭadhvaṁ|
Ⅴ khrīṣṭasya yīśo ryādṛśaḥ svabhāvo yuṣmākam api tādṛśo bhavatu|
Ⅵ sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata,
Ⅶ kintu svaṁ śūnyaṁ kṛtvā dāsarūpī babhūva narākṛtiṁ lebhe ca|
Ⅷ itthaṁ naramūrttim āśritya namratāṁ svīkṛtya mṛtyorarthataḥ kruśīyamṛtyoreva bhogāyājñāgrāhī babhūva|
Ⅸ tatkāraṇād īśvaro'pi taṁ sarvvonnataṁ cakāra yacca nāma sarvveṣāṁ nāmnāṁ śreṣṭhaṁ tadeva tasmai dadau,
Ⅹ tatastasmai yīśunāmne svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,
Ⅺ tātastheśvarasya mahimne ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|
Ⅻ ato he priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyate tadvat kevale mamopasthitikāle tannahi kintvidānīm anupasthite'pi mayi bahutarayatnenājñāṁ gṛhītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|
ⅩⅢ yata īśvara eva svakīyānurodhād yuṣmanmadhye manaskāmanāṁ karmmasiddhiñca vidadhāti|
ⅩⅣ yūyaṁ kalahavivādarvijatam ācāraṁ kurvvanto'nindanīyā akuṭilā
ⅩⅤ īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lokānāṁ madhye tiṣṭhata,
ⅩⅥ yatasteṣāṁ madhye yūyaṁ jīvanavākyaṁ dhārayanto jagato dīpakā iva dīpyadhve| yuṣmābhistathā kṛte mama yatnaḥ pariśramo vā na niṣphalo jāta ityahaṁ khrīṣṭasya dine ślāghāṁ karttuṁ śakṣyāmi|
ⅩⅦ yuṣmākaṁ viśvāsārthakāya balidānāya sevanāya ca yadyapyahaṁ niveditavyo bhaveyaṁ tathāpi tenānandāmi sarvveṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|
ⅩⅧ tadvad yūyamapyānandata madīyānandasyāṁśino bhavata ca|
ⅩⅨ yuṣmākam avasthām avagatyāhamapi yat sāntvanāṁ prāpnuyāṁ tadarthaṁ tīmathiyaṁ tvarayā yuṣmatsamīpaṁ preṣayiṣyāmīti prabhau pratyāśāṁ kurvve|
ⅩⅩ yaḥ satyarūpeṇa yuṣmākaṁ hitaṁ cintayati tādṛśa ekabhāvastasmādanyaḥ ko'pi mama sannidhau nāsti|
ⅩⅪ yato'pare sarvve yīśoḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|
ⅩⅫ kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyate yataḥ putro yādṛk pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|
ⅩⅩⅢ ataeva mama bhāvidaśāṁ jñātvā tatkṣaṇāt tameva preṣayituṁ pratyāśāṁ kurvve
ⅩⅩⅣ svayam ahamapi tūrṇaṁ yuṣmatsamīpaṁ gamiṣyāmītyāśāṁ prabhunā kurvve|
ⅩⅩⅤ aparaṁ ya ipāphradīto mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūto madīyopakārāya pratinidhiścāsti yuṣmatsamīpe tasya preṣaṇam āvaśyakam amanye|
ⅩⅩⅥ yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rogasya vārttāśrāvīti buddhvā paryyaśocacca|
ⅩⅩⅦ sa pīḍayā mṛtakalpo'bhavaditi satyaṁ kintvīśvarastaṁ dayitavān mama ca duḥkhāt paraṁ punarduḥkhaṁ yanna bhavet tadarthaṁ kevalaṁ taṁ na dayitvā māmapi dayitavān|
ⅩⅩⅧ ataeva yūyaṁ taṁ vilokya yat punarānandeta mamāpi duḥkhasya hrāso yad bhavet tadartham ahaṁ tvarayā tam apreṣayaṁ|
ⅩⅩⅨ ato yūyaṁ prabhoḥ kṛte sampūrṇenānandena taṁ gṛhlīta tādṛśān lokāṁścādaraṇīyān manyadhvaṁ|
ⅩⅩⅩ yato mama sevane yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkṛtya khrīṣṭasya kāryyārthaṁ mṛtaprāye'bhavat|