Ⅰ tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rogān pratikarttuñca tebhyaḥ śaktimādhipatyañca dadau|
Ⅱ aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rogiṇāmārogyaṁ karttuñca preraṇakāle tān jagāda|
Ⅲ yātrārthaṁ yaṣṭi rvastrapuṭakaṁ bhakṣyaṁ mudrā dvitīyavastram, eṣāṁ kimapi mā gṛhlīta|
Ⅳ yūyañca yanniveśanaṁ praviśatha nagaratyāgaparyyanataṁ tanniveśane tiṣṭhata|
Ⅴ tatra yadi kasyacit purasya lokā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakāle teṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|
Ⅵ atha te prasthāya sarvvatra susaṁvādaṁ pracārayituṁ pīḍitān svasthān karttuñca grāmeṣu bhramituṁ prārebhire|
Ⅶ etarhi herod rājā yīśoḥ sarvvakarmmaṇāṁ vārttāṁ śrutvā bhṛśamudvivije
Ⅷ yataḥ kecidūcuryohan śmaśānādudatiṣṭhat| kecidūcuḥ, eliyo darśanaṁ dattavān; evamanyalokā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|
Ⅸ kintu heroduvāca yohanaḥ śiro'hamachinadam idānīṁ yasyedṛkkarmmaṇāṁ vārttāṁ prāpnomi sa kaḥ? atha sa taṁ draṣṭum aicchat|
Ⅹ anantaraṁ preritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśave kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|
Ⅺ paścāl lokāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yeṣāṁ cikitsayā prayojanam āsīt tān svasthān cakāra ca|
Ⅻ aparañca divāvasanne sati dvādaśaśiṣyā yīśorantikam etya kathayāmāsuḥ, vayamatra prāntarasthāne tiṣṭhāmaḥ, tato nagarāṇi grāmāṇi gatvā vāsasthānāni prāpya bhakṣyadravyāṇi kretuṁ jananivahaṁ bhavān visṛjatu|
ⅩⅢ tadā sa uvāca, yūyameva tān bhejayadhvaṁ; tataste procurasmākaṁ nikaṭe kevalaṁ pañca pūpā dvau matsyau ca vidyante, ataeva sthānāntaram itvā nimittameteṣāṁ bhakṣyadravyeṣu na krīteṣu na bhavati|
ⅩⅣ tatra prāyeṇa pañcasahasrāṇi puruṣā āsan|
ⅩⅤ tadā sa śiṣyān jagāda pañcāśat pañcāśajjanaiḥ paṁktīkṛtya tānupaveśayata, tasmāt te tadanusāreṇa sarvvalokānupaveśayāpāsuḥ|
ⅩⅥ tataḥ sa tān pañca pūpān mīnadvayañca gṛhītvā svargaṁ vilokyeśvaraguṇān kīrttayāñcakre bhaṅktā ca lokebhyaḥ pariveṣaṇārthaṁ śiṣyeṣu samarpayāmbabhūva|
ⅩⅦ tataḥ sarvve bhuktvā tṛptiṁ gatā avaśiṣṭānāñca dvādaśa ḍallakān saṁjagṛhuḥ|
ⅩⅧ athaikadā nirjane śiṣyaiḥ saha prārthanākāle tān papraccha, lokā māṁ kaṁ vadanti?
ⅩⅨ tataste prācuḥ, tvāṁ yohanmajjakaṁ vadanti; kecit tvām eliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kecid vadanti|
ⅩⅩ tadā sa uvāca, yūyaṁ māṁ kaṁ vadatha? tataḥ pitara uktavān tvam īśvarābhiṣiktaḥ puruṣaḥ|
ⅩⅪ tadā sa tān dṛḍhamādideśa, kathāmetāṁ kasmaicidapi mā kathayata|
ⅩⅫ sa punaruvāca, manuṣyaputreṇa vahuyātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sovajñāya hantavyaḥ kintu tṛtīyadivase śmaśānāt tenotthātavyam|
ⅩⅩⅢ aparaṁ sa sarvvānuvāca, kaścid yadi mama paścād gantuṁ vāñchati tarhi sa svaṁ dāmyatu, dine dine kruśaṁ gṛhītvā ca mama paścādāgacchatu|
ⅩⅩⅣ yato yaḥ kaścit svaprāṇān rirakṣiṣati sa tān hārayiṣyati, yaḥ kaścin madarthaṁ prāṇān hārayiṣyati sa tān rakṣiṣyati|
ⅩⅩⅤ kaścid yadi sarvvaṁ jagat prāpnoti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya ko lābhaḥ?
ⅩⅩⅥ puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputro yadā svasya pituśca pavitrāṇāṁ dūtānāñca tejobhiḥ pariveṣṭita āgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|
ⅩⅩⅦ kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dṛṣṭavā mṛtyuṁ nāsvādiṣyante, etādṛśāḥ kiyanto lokā atra sthane'pi daṇḍāyamānāḥ santi|
ⅩⅩⅧ etadākhyānakathanāt paraṁ prāyeṇāṣṭasu dineṣu gateṣu sa pitaraṁ yohanaṁ yākūbañca gṛhītvā prārthayituṁ parvvatamekaṁ samāruroha|
ⅩⅩⅨ atha tasya prārthanakāle tasya mukhākṛtiranyarūpā jātā, tadīyaṁ vastramujjvalaśuklaṁ jātaṁ|
ⅩⅩⅩ aparañca mūsā eliyaścobhau tejasvinau dṛṣṭau
ⅩⅩⅪ tau tena yirūśālampure yo mṛtyuḥ sādhiṣyate tadīyāṁ kathāṁ tena sārddhaṁ kathayitum ārebhāte|
ⅩⅩⅫ tadā pitarādayaḥ svasya saṅgino nidrayākṛṣṭā āsan kintu jāgaritvā tasya tejastena sārddham uttiṣṭhantau janau ca dadṛśuḥ|
ⅩⅩⅩⅢ atha tayorubhayo rgamanakāle pitaro yīśuṁ babhāṣe, he guro'smākaṁ sthāne'smin sthitiḥ śubhā, tata ekā tvadarthā, ekā mūsārthā, ekā eliyārthā, iti tisraḥ kuṭyosmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|
ⅩⅩⅩⅣ aparañca tadvākyavadanakāle payoda eka āgatya teṣāmupari chāyāṁ cakāra, tatastanmadhye tayoḥ praveśāt te śaśaṅkire|
ⅩⅩⅩⅤ tadā tasmāt payodād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra etasya kathāyāṁ mano nidhatta|
ⅩⅩⅩⅥ iti śabde jāte te yīśumekākinaṁ dadṛśuḥ kintu te tadānīṁ tasya darśanasya vācamekāmapi noktvā manaḥsu sthāpayāmāsuḥ|
ⅩⅩⅩⅦ pare'hani teṣu tasmācchailād avarūḍheṣu taṁ sākṣāt karttuṁ bahavo lokā ājagmuḥ|
ⅩⅩⅩⅧ teṣāṁ madhyād eko jana uccairuvāca, he guro ahaṁ vinayaṁ karomi mama putraṁ prati kṛpādṛṣṭiṁ karotu, mama sa evaikaḥ putraḥ|
ⅩⅩⅩⅨ bhūtena dhṛtaḥ san saṁ prasabhaṁ cīcchabdaṁ karoti tanmukhāt pheṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|
ⅩⅬ tasmāt taṁ bhūtaṁ tyājayituṁ tava śiṣyasamīpe nyavedayaṁ kintu te na śekuḥ|
ⅩⅬⅠ tadā yīśuravādīt, re āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣye? tava putramihānaya|
ⅩⅬⅡ tatastasminnāgatamātre bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamedhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kṛtvā tasya pitari samarpayāmāsa|
ⅩⅬⅢ īśvarasya mahāśaktim imāṁ vilokya sarvve camaccakruḥ; itthaṁ yīśoḥ sarvvābhiḥ kriyābhiḥ sarvvairlokairāścaryye manyamāne sati sa śiṣyān babhāṣe,
ⅩⅬⅣ katheyaṁ yuṣmākaṁ karṇeṣu praviśatu, manuṣyaputro manuṣyāṇāṁ kareṣu samarpayiṣyate|
ⅩⅬⅤ kintu te tāṁ kathāṁ na bubudhire, spaṣṭatvābhāvāt tasyā abhiprāyasteṣāṁ bodhagamyo na babhūva; tasyā āśayaḥ ka ityapi te bhayāt praṣṭuṁ na śekuḥ|
ⅩⅬⅥ tadanantaraṁ teṣāṁ madhye kaḥ śreṣṭhaḥ kathāmetāṁ gṛhītvā te mitho vivādaṁ cakruḥ|
ⅩⅬⅦ tato yīśusteṣāṁ manobhiprāyaṁ viditvā bālakamekaṁ gṛhītvā svasya nikaṭe sthāpayitvā tān jagāda,
ⅩⅬⅧ yo jano mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prerakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyeyaḥ svaṁ sarvvasmāt kṣudraṁ jānīte sa eva śreṣṭho bhaviṣyati|
ⅩⅬⅨ aparañca yohan vyājahāra he prabheा tava nāmnā bhūtān tyājayantaṁ mānuṣam ekaṁ dṛṣṭavanto vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣedhām| tadānīṁ yīśuruvāca,
Ⅼ taṁ mā niṣedhata, yato yo janosmākaṁ na vipakṣaḥ sa evāsmākaṁ sapakṣo bhavati|
ⅬⅠ anantaraṁ tasyārohaṇasamaya upasthite sa sthiracetā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgre dūtān preṣayāmāsa|
ⅬⅡ tasmāt te gatvā tasya prayojanīyadravyāṇi saṁgrahītuṁ śomiroṇīyānāṁ grāmaṁ praviviśuḥ|
ⅬⅢ kintu sa yirūśālamaṁ nagaraṁ yāti tato heto rlokāstasyātithyaṁ na cakruḥ|
ⅬⅣ ataeva yākūbyohanau tasya śiṣyau tad dṛṣṭvā jagadatuḥ, he prabho eliyo yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum etān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?
ⅬⅤ kintu sa mukhaṁ parāvartya tān tarjayitvā gaditavān yuṣmākaṁ manobhāvaḥ kaḥ, iti yūyaṁ na jānītha|
ⅬⅥ manujasuto manujānāṁ prāṇān nāśayituṁ nāgacchat, kintu rakṣitum āgacchat| paścād itaragrāmaṁ te yayuḥ|
ⅬⅦ tadanantaraṁ pathi gamanakāle jana ekastaṁ babhāṣe, he prabho bhavān yatra yāti bhavatā sahāhamapi tatra yāsyāmi|
ⅬⅧ tadānīṁ yīśustamuvāca, gomāyūnāṁ garttā āsate, vihāyasīyavihagāाnāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
ⅬⅨ tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ehi; tataḥ sa uvāca, he prabho pūrvvaṁ pitaraṁ śmaśāne sthāpayituṁ māmādiśatu|
ⅬⅩ tadā yīśuruvāca, mṛtā mṛtān śmaśāne sthāpayantu kintu tvaṁ gatveśvarīyarājyasya kathāṁ pracāraya|
ⅬⅪ tatonyaḥ kathayāmāsa, he prabho mayāpi bhavataḥ paścād gaṁsyate, kintu pūrvvaṁ mama niveśanasya parijanānām anumatiṁ grahītum ahamādiśyai bhavatā|
ⅬⅫ tadānīṁ yīśustaṁ proktavān, yo jano lāṅgale karamarpayitvā paścāt paśyati sa īśvarīyarājyaṁ nārhati|