Ⅰ yīśuḥ svayaṁ nāmajjayat kevalaṁ tasya śiṣyā amajjayat kintu yohano'dhikaśiṣyān sa karoti majjayati ca,
Ⅱ phirūśina imāṁ vārttāmaśṛṇvan iti prabhuravagatya
Ⅲ yihūdīyadeśaṁ vihāya puna rgālīlam āgat|
Ⅳ tataḥ śomiroṇapradeśasya madyena tena gantavye sati
Ⅴ yākūb nijaputrāya yūṣaphe yāṁ bhūmim adadāt tatsamīpasthāyi śomiroṇapradeśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|
Ⅵ tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavelāyāṁ jātāyāṁ sa mārge śramāpannastasya praheḥ pārśve upāviśat|
Ⅶ etarhi kācit śomiroṇīyā yoṣit toyottolanārtham tatrāgamat
Ⅷ tadā śiṣyāḥ khādyadravyāṇi kretuṁ nagaram agacchan|
Ⅸ yīśuḥ śomiroṇīyāṁ tāṁ yoṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dehi| kintu śomiroṇīyaiḥ sākaṁ yihūdīyalokā na vyavāharan tasmāddhetoḥ sākathayat śomiroṇīyā yoṣitadahaṁ tvaṁ yihūdīyosi kathaṁ mattaḥ pānīyaṁ pātum icchasi?
Ⅹ tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|
Ⅺ tadā sā sīmantinī bhāṣitavati, he maheccha prahirgambhīro bhavato nīrottolanapātraṁ nāstī ca tasmāt tadamṛtaṁ kīlālaṁ kutaḥ prāpsyasi?
Ⅻ yosmabhyam imamandhūṁ dadau, yasya ca parijanā gomeṣādayaśca sarvve'sya praheḥ pānīyaṁ papuretādṛśo yosmākaṁ pūrvvapuruṣo yākūb tasmādapi bhavān mahān kiṁ?
ⅩⅢ tato yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastṛṣārtto bhaviṣyati,
ⅩⅣ kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati|
ⅩⅤ tadā sā vanitākathayat he maheccha tarhi mama punaḥ pīpāsā yathā na jāyate toyottolanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattoyaṁ dehī|
ⅩⅥ tato yīśūravadadyāhi tava patimāhūya sthāne'trāgaccha|
ⅩⅦ sā vāmāvadat mama patirnāsti| yīśuravadat mama patirnāstīti vākyaṁ bhadramavocaḥ|
ⅩⅧ yatastava pañca patayobhavan adhunā tu tvayā sārddhaṁ yastiṣṭhati sa tava bharttā na vākyamidaṁ satyamavādiḥ|
ⅩⅨ tadā sā mahilā gaditavati he maheccha bhavān eko bhaviṣyadvādīti buddhaṁ mayā|
ⅩⅩ asmākaṁ pitṛlokā etasmin śiloccaye'bhajanta, kintu bhavadbhirucyate yirūśālam nagare bhajanayogyaṁ sthānamāste|
ⅩⅪ yīśuravocat he yoṣit mama vākye viśvasihi yadā yūyaṁ kevalaśaile'smin vā yirūśālam nagare piturbhajanaṁ na kariṣyadhve kāla etādṛśa āyāti|
ⅩⅫ yūyaṁ yaṁ bhajadhve taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahe taṁ jānīmahe, yato yihūdīyalokānāṁ madhyāt paritrāṇaṁ jāyate|
ⅩⅩⅢ kintu yadā satyabhaktā ātmanā satyarūpeṇa ca piturbhajanaṁ kariṣyante samaya etādṛśa āyāti, varam idānīmapi vidyate ; yata etādṛśo bhatkān pitā ceṣṭate|
ⅩⅩⅣ īśvara ātmā; tatastasya ye bhaktāstaiḥ sa ātmanā satyarūpeṇa ca bhajanīyaḥ|
ⅩⅩⅤ tadā sā mahilāvādīt khrīṣṭanāmnā vikhyāto'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati|
ⅩⅩⅥ tato yīśuravadat tvayā sārddhaṁ kathanaṁ karomi yo'ham ahameva sa puruṣaḥ|
ⅩⅩⅦ etasmin samaye śiṣyā āgatya tathā striyā sārddhaṁ tasya kathopakathane mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham etayā sārddhaṁ kathāṁ kathayati? iti kopi nāpṛcchat|
ⅩⅩⅧ tataḥ paraṁ sā nārī kalaśaṁ sthāpayitvā nagaramadhyaṁ gatvā lokebhyokathāyad
ⅩⅩⅨ ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad etādṛśaṁ mānavamekam āgatya paśyata ru kim abhiṣikto na bhavati ?
ⅩⅩⅩ tataste nagarād bahirāgatya tātasya samīpam āyan|
ⅩⅩⅪ etarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ he guro bhavān kiñcid bhūktāṁ|
ⅩⅩⅫ tataḥ sovadad yuṣmābhiryanna jñāyate tādṛśaṁ bhakṣyaṁ mamāste|
ⅩⅩⅩⅢ tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kopi kimapi bhakṣyamānīya dattavān?
ⅩⅩⅩⅣ yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
ⅩⅩⅩⅤ māsacatuṣṭaye jāte śasyakarttanasamayo bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nodyate? kintvahaṁ vadāmi, śira uttolya kṣetrāṇi prati nirīkṣya paśyata, idānīṁ karttanayogyāni śuklavarṇānyabhavan|
ⅩⅩⅩⅥ yaśchinatti sa vetanaṁ labhate anantāyuḥsvarūpaṁ śasyaṁ sa gṛhlāti ca, tenaiva vaptā chettā ca yugapad ānandataḥ|
ⅩⅩⅩⅦ itthaṁ sati vapatyekaśchinatyanya iti vacanaṁ siddhyati|
ⅩⅩⅩⅧ yatra yūyaṁ na paryyaśrāmyata tādṛśaṁ śasyaṁ chettuṁ yuṣmān prairayam anye janāḥparyyaśrāmyan yūyaṁ teṣāṁ śragasya phalam alabhadhvam|
ⅩⅩⅩⅨ yasmin kāle yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsino bahavaḥ śomiroṇīyalokā vyaśvasan|
ⅩⅬ tathā ca tasyāntike samupasthāya sveṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthāne nyavaṣṭat
ⅩⅬⅠ tatastasyopadeśena bahavo'pare viśvasya
ⅩⅬⅡ tāṁ yoṣāmavadan kevalaṁ tava vākyena pratīma iti na, kintu sa jagato'bhiṣiktastrāteti tasya kathāṁ śrutvā vayaṁ svayamevājñāsamahi|
ⅩⅬⅢ svadeśe bhaviṣyadvaktuḥ satkāro nāstīti yadyapi yīśuḥ pramāṇaṁ datvākathayat
ⅩⅬⅣ tathāpi divasadvayāt paraṁ sa tasmāt sthānād gālīlaṁ gatavān|
ⅩⅬⅤ anantaraṁ ye gālīlī liyalokā utsave gatā utsavasamaye yirūśalam nagare tasya sarvvāḥ kriyā apaśyan te gālīlam āgataṁ tam āgṛhlan|
ⅩⅬⅥ tataḥ param yīśu ryasmin kānnānagare jalaṁ drākṣārasam ākarot tat sthānaṁ punaragāt| tasminneva samaye kasyacid rājasabhāstārasya putraḥ kapharnāhūmapurī rogagrasta āsīt|
ⅩⅬⅦ sa yehūdīyadeśād yīśo rgālīlāgamanavārttāṁ niśamya tasya samīpaṁ gatvā prārthya vyāhṛtavān mama putrasya prāyeṇa kāla āsannaḥ bhavān āgatya taṁ svasthaṁ karotu|
ⅩⅬⅧ tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dṛṣṭā yūyaṁ na pratyeṣyatha|
ⅩⅬⅨ tataḥ sa sabhāsadavadat he maheccha mama putre na mṛte bhavānāgacchatu|
Ⅼ yīśustamavadad gaccha tava putro'jīvīt tadā yīśunoktavākye sa viśvasya gatavān|
ⅬⅠ gamanakāle mārgamadhye dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putro'jīvīt|
ⅬⅡ tataḥ kaṁ kālamārabhya rogapratīkārārambho jātā iti pṛṣṭe tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāme tasya jvaratyāgo'bhavat|
ⅬⅢ tadā yīśustasmin kṣaṇe proktavān tava putro'jīvīt pitā tadbuddhvā saparivāro vyaśvasīt|
ⅬⅣ yihūdīyadeśād āgatya gālīli yīśuretad dvitīyam āścaryyakarmmākarot|