Ⅶ
Ⅰ anantaraM catvArO divyadUtA mayA dRSTAH, tE pRthivyAzcaturSu kONESu tiSThanataH pRthivyAM samudrE vRkSESu ca vAyu ryathA na vahEt tathA pRthivyAzcaturO vAyUn dhArayanti|   
Ⅱ anantaraM sUryyOdayasthAnAd udyan apara EkO dUtO mayA dRSTaH sO'marEzvarasya mudrAM dhArayati, yESu cartuSu dUtESu pRthivIsamudrayO rhiMsanasya bhArO dattastAn sa uccairidaM avadat|   
Ⅲ Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA na bhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rna hiMsyantAM|   
Ⅳ tataH paraM mudrAgkitalOkAnAM saMkhyA mayAzrAvi| isrAyElaH sarvvavaMzAीyAzcatuzcatvAriMzatsahasrAdhikalakSalOkA mudrayAgkitA abhavan,   
Ⅴ arthatO yihUdAvaMzE dvAdazasahasrANi rUbENavaMzE dvAdazasahasrANi gAdavaMzE dvAdazasahasrANi,   
Ⅵ AzEravaMzE dvAdazasahasrANi naptAlivaMzE dvAdazasahasrANi minazivaMzE dvAdazasahasrANi,   
Ⅶ zimiyOnavaMzE dvAdazasahasrANi lEvivaMzE dvAdazasahasrANi iSAkharavaMzE dvAdazasahasrANi,   
Ⅷ sibUlUnavaMzE dvAdazasahasrANi yUSaphavaMzE dvAdazasahasrANi binyAmInavaMzE ca dvAdazasahasrANi lOkA mudrAgkitAH|   
Ⅸ tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,   
Ⅹ uccaiHsvarairidaM kathayanti ca, siMhAsanOpaviSTasya paramEzasya naH stavaH|stavazca mESavatsasya sambhUyAt trANakAraNAt|   
Ⅺ tataH sarvvE dUtAH siMhAsanasya prAcInavargasya prANicatuSTayasya ca paritastiSThantaH siMhAsanasyAntikE nyUbjIbhUyEzvaraM praNamya vadanti,   
Ⅻ tathAstu dhanyavAdazca tEjO jnjAnaM prazaMsanaM| zauryyaM parAkramazcApi zaktizca sarvvamEva tat| varttatAmIzvarE'smAkaM nityaM nityaM tathAstviti|   
ⅩⅢ tataH paraM tESAM prAcInAnAm EkO janO mAM sambhASya jagAda zubhraparicchadaparihitA imE kE? kutO vAgatAH?   
ⅩⅣ tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|   
ⅩⅤ tatkAraNAt ta Izvarasya siMhAsanasyAntikE tiSThantO divArAtraM tasya mandirE taM sEvantE siMhAsanOpaviSTO janazca tAn adhisthAsyati|   
ⅩⅥ tESAM kSudhA pipAsA vA puna rna bhaviSyati raudraM kOpyuttApO vA tESu na nipatiSyati,   
ⅩⅦ yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|