2 pitarasya patraM   
Ⅰ
Ⅰ yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|   
Ⅱ IzvarasyAsmAkaM prabhO ryIzOzca tatvajnjAnEna yuSmAsvanugrahazAntyO rbAhulyaM varttatAM|   
Ⅲ jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI|   
Ⅳ tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|   
Ⅴ tatO hEtO ryUyaM sampUrNaM yatnaM vidhAya vizvAsE saujanyaM saujanyE jnjAnaM   
Ⅵ jnjAna AyatEndriyatAm AyatEndriyatAyAM dhairyyaM dhairyya Izvarabhaktim   
Ⅶ Izvarabhaktau bhrAtRsnEhE ca prEma yugkta|   
Ⅷ EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|   
Ⅸ kintvEtAni yasya na vidyantE sO 'ndhO mudritalOcanaH svakIyapUrvvapApAnAM mArjjanasya vismRtiM gatazca|   
Ⅹ tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayO rdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|   
Ⅺ yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE|   
Ⅻ yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|   
ⅩⅢ yAvad Etasmin dUSyE tiSThAmi tAvad yuSmAn smArayan prabOdhayituM vihitaM manyE|   
ⅩⅣ yatO 'smAkaM prabhu ryIzukhrISTO mAM yat jnjApitavAn tadanusArAd dUSyamEtat mayA zIghraM tyaktavyam iti jAnAmi|   
ⅩⅤ mama paralOkagamanAt paramapi yUyaM yadEtAni smarttuM zakSyatha tasmin sarvvathA yatiSyE|   
ⅩⅥ yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|   
ⅩⅦ yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|   
ⅩⅧ svargAt nirgatEyaM vANI pavitraparvvatE tEna sArddhaM vidyamAnairasmAbhirazrAvi|   
ⅩⅨ aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatE yUyanjca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnE jvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraM kariSyatha|   
ⅩⅩ zAstrIyaM kimapi bhaviSyadvAkyaM manuSyasya svakIyabhAvabOdhakaM nahi, Etad yuSmAbhiH samyak jnjAyatAM|   
ⅩⅪ yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|