Ⅱ
Ⅰ hE bhrAtaraH, asmAkaM prabhO ryIzukhrISTasyAgamanaM tasya samIpE 'smAkaM saMsthitinjcAdhi vayaM yuSmAn idaM prArthayAmahEे,   
Ⅱ prabhEstad dinaM prAyENOpasthitam iti yadi kazcid AtmanA vAcA vA patrENa vAsmAkam AdEzaM kalpayan yuSmAn gadati tarhi yUyaM tEna canjcalamanasa udvignAzca na bhavata|   
Ⅲ kEnApi prakArENa kO'pi yuSmAn na vanjcayatu yatastasmAd dinAt pUrvvaM dharmmalOpEnOpasyAtavyaM,   
Ⅳ yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|   
Ⅴ yadAhaM yuSmAkaM sannidhAvAsaM tadAnIm Etad akathayamiti yUyaM kiM na smaratha?   
Ⅵ sAmprataM sa yEna nivAryyatE tad yUyaM jAnItha, kintu svasamayE tEnOdEtavyaM|   
Ⅶ vidharmmasya nigUPhO guNa idAnImapi phalati kintu yastaM nivArayati sO'dyApi dUrIkRtO nAbhavat|   
Ⅷ tasmin dUrIkRtE sa vidharmmyudESyati kintu prabhu ryIzuH svamukhapavanEna taM vidhvaMsayiSyati nijOpasthitEstEjasA vinAzayiSyati ca|   
Ⅸ zayatAnasya zaktiprakAzanAd vinAzyamAnAnAM madhyE sarvvavidhAH parAkramA bhramikA AzcaryyakriyA lakSaNAnyadharmmajAtA sarvvavidhapratAraNA ca tasyOpasthitEH phalaM bhaviSyati;   
Ⅹ yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd   
Ⅺ IzvarENa tAn prati bhrAntikaramAyAyAM prESitAyAM tE mRSAvAkyE vizvasiSyanti|   
Ⅻ yatO yAvantO mAnavAH satyadharmmE na vizvasyAdharmmENa tuSyanti taiH sarvvai rdaNPabhAjanai rbhavitavyaM|   
ⅩⅢ hE prabhOH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdO'smAbhiH sarvvadA karttavyO yata Izvara A prathamAd AtmanaH pAvanEna satyadharmmE vizvAsEna ca paritrANArthaM yuSmAn varItavAn   
ⅩⅣ tadarthanjcAsmAbhi rghOSitEna susaMvAdEna yuSmAn AhUyAsmAkaM prabhO ryIzukhrISTasya tEjasO'dhikAriNaH kariSyati|   
ⅩⅤ atO hE bhrAtaraH yUyam asmAkaM vAkyaiH patraizca yAM zikSAM labdhavantastAM kRtsnAM zikSAM dhArayantaH susthirA bhavata|   
ⅩⅥ asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn   
ⅩⅦ sa svayaM yuSmAkam antaHkaraNAni sAntvayatu sarvvasmin sadvAkyE satkarmmaNi ca susthirIkarOtu ca|